Original

तदायस्तममुक्तास्त्रमुदीर्णवरवारणम् ।पुत्राणां ते महत्सैन्यं समरौत्सीद्धनंजयः ॥ ७ ॥

Segmented

तद् आयस्तम् अमुक्त-अस्त्रम् उदीर्ण-वर-वारणम् पुत्राणाम् ते महत् सैन्यम् समरौत्सीद् धनंजयः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आयस्तम् आयस् pos=va,g=n,c=2,n=s,f=part
अमुक्त अमुक्त pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उदीर्ण उदीर् pos=va,comp=y,f=part
वर वर pos=a,comp=y
वारणम् वारण pos=n,g=n,c=2,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
महत् महत् pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
समरौत्सीद् संरुध् pos=v,p=3,n=s,l=lun
धनंजयः धनंजय pos=n,g=m,c=1,n=s