Original

ततः सरथनागाश्वाः कुरवः कुरुसत्तम ।निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् ॥ ६ ॥

Segmented

ततः स रथ-नाग-अश्वाः कुरवः कुरु-सत्तम निर्भया भरत-श्रेष्ठम् अभ्यवर्तन्त फल्गुनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
निर्भया निर्भय pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s