Original

तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना ।सविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा ॥ ५ ॥

Segmented

ते ऽपतन्त हता बाणैः नाना रूपैः किरीटिना स विमानाः यथा सिद्धाः स्वर्गात् पुण्य-क्षये तथा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽपतन्त पत् pos=v,p=3,n=p,l=lan
हता हन् pos=va,g=m,c=1,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
नाना नाना pos=i
रूपैः रूप pos=n,g=m,c=3,n=p
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
pos=i
विमानाः विमान pos=n,g=m,c=1,n=p
यथा यथा pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
पुण्य पुण्य pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
तथा तथा pos=i