Original

ततो रणो महानासीत्पाञ्चालानां विशां पते ।वध्यतां सूतपुत्रेण मित्रार्थेऽमित्रघातिनाम् ॥ ४५ ॥

Segmented

ततो रणो महान् आसीत् पाञ्चालानाम् विशाम् पते वध्यताम् सूतपुत्रेण मित्र-अर्थे अमित्र-घातिनाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रणो रण pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
वध्यताम् वध् pos=va,g=m,c=6,n=p,f=part
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
मित्र मित्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
अमित्र अमित्र pos=n,comp=y
घातिनाम् घातिन् pos=a,g=m,c=6,n=p