Original

ततः शरसहस्राणि कर्णमुक्तानि मारिष ।व्ययोजयन्त पाञ्चालान्प्राणैः प्राणभृतां वर ॥ ४४ ॥

Segmented

ततः शर-सहस्राणि कर्ण-मुक्तानि मारिष व्ययोजयन्त पाञ्चालान् प्राणैः प्राणभृताम् वर

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
कर्ण कर्ण pos=n,comp=y
मुक्तानि मुच् pos=va,g=n,c=1,n=p,f=part
मारिष मारिष pos=n,g=m,c=8,n=s
व्ययोजयन्त वियोजय् pos=v,p=3,n=p,l=lan
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
प्राणैः प्राण pos=n,g=m,c=3,n=p
प्राणभृताम् प्राणभृत् pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s