Original

ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः ।कर्णं ववर्षुर्बाणौघैर्यथा मेघा महीधरम् ॥ ४३ ॥

Segmented

ततः क्षणेन क्षितिपाः क्षतज-प्रतिम-ईक्षणाः कर्णम् ववर्षुः बाण-ओघैः यथा मेघा महीधरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्षणेन क्षण pos=n,g=m,c=3,n=s
क्षितिपाः क्षितिप pos=n,g=m,c=1,n=p
क्षतज क्षतज pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
ववर्षुः वृष् pos=v,p=3,n=p,l=lit
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
यथा यथा pos=i
मेघा मेघ pos=n,g=m,c=1,n=p
महीधरम् महीधर pos=n,g=m,c=2,n=s