Original

संभग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम् ।धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया ।पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः ॥ ४२ ॥

Segmented

संभग्नम् हि बलम् दृष्ट्वा बलात् पार्थेन तावकम् धनुः विस्फारयन् कर्णस् तस्थौ शत्रु-जिघांसया पाञ्चालान् पुनः आधावत् पश्यतः सव्यसाचिनः

Analysis

Word Lemma Parse
संभग्नम् सम्भञ्ज् pos=va,g=n,c=2,n=s,f=part
हि हि pos=i
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
बलात् बल pos=n,g=n,c=5,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
तावकम् तावक pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
विस्फारयन् विस्फारय् pos=va,g=m,c=1,n=s,f=part
कर्णस् कर्ण pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
शत्रु शत्रु pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
आधावत् आधाव् pos=v,p=3,n=s,l=lan
पश्यतः पश् pos=va,g=m,c=6,n=s,f=part
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s