Original

ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान् ।मा भैष्टेत्यब्रवीत्कर्णो ह्यभितो मामितेति च ॥ ४१ ॥

Segmented

ताञ् शोणित-परिक्लिन्नान् विषम-स्थान् शर-आतुरान् मा भैष्ट इति अब्रवीत् कर्णो ह्य् अभितो माम् इत इति च

Analysis

Word Lemma Parse
ताञ् तद् pos=n,g=m,c=2,n=p
शोणित शोणित pos=n,comp=y
परिक्लिन्नान् परिक्लिद् pos=va,g=m,c=2,n=p,f=part
विषम विषम pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
शर शर pos=n,comp=y
आतुरान् आतुर pos=a,g=m,c=2,n=p
मा मा pos=i
भैष्ट भी pos=v,p=2,n=p,l=lun_unaug
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्णो कर्ण pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अभितो अभितस् pos=i
माम् मद् pos=n,g=,c=2,n=s
इत pos=v,p=2,n=p,l=lot
इति इति pos=i
pos=i