Original

त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान् ।जघान नवतिं वीरानर्जुनो निशितैः शरैः ॥ ४ ॥

Segmented

त्वरमाणांस् तु तान् सर्वान् स सूत-इष्वसन-ध्वजान् जघान नवतिम् वीरान् अर्जुनो निशितैः शरैः

Analysis

Word Lemma Parse
त्वरमाणांस् त्वर् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
सूत सूत pos=n,comp=y
इष्वसन इष्वसन pos=n,comp=y
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
नवतिम् नवति pos=n,g=f,c=2,n=s
वीरान् वीर pos=n,g=m,c=2,n=p
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p