Original

कुरवो हि महाराज निर्विषाः पन्नगा इव ।कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः ॥ ३८ ॥

Segmented

कुरवो हि महा-राज निर्विषाः पन्नगा इव कर्णम् एव उपलीयन्त भयाद् गाण्डीवधन्वनः

Analysis

Word Lemma Parse
कुरवो कुरु pos=n,g=m,c=1,n=p
हि हि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
निर्विषाः निर्विष pos=a,g=m,c=1,n=p
पन्नगा पन्नग pos=n,g=m,c=1,n=p
इव इव pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
एव एव pos=i
उपलीयन्त उपली pos=v,p=3,n=p,l=lan
भयाद् भय pos=n,g=n,c=5,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s