Original

पुत्रास्तु ते महाराज जग्मुः कर्णरथं प्रति ।अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा ॥ ३७ ॥

Segmented

पुत्रास् तु ते महा-राज जग्मुः कर्ण-रथम् प्रति अगाधे मज्जताम् तेषाम् द्वीपः कर्णो ऽभवत् तदा

Analysis

Word Lemma Parse
पुत्रास् पुत्र pos=n,g=m,c=1,n=p
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
कर्ण कर्ण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
अगाधे अगाध pos=a,g=m,c=7,n=s
मज्जताम् मज्ज् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
द्वीपः द्वीप pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i