Original

अभ्यद्रवत तान्पार्थः किरञ्शरशतान्बहून् ।हर्षयन्पाण्डवान्योधान्भीमसेनपुरोगमान् ॥ ३६ ॥

Segmented

अभ्यद्रवत तान् पार्थः किरञ् शर-शतान् बहून् हर्षयन् पाण्डवान् योधान् भीमसेन-पुरोगमान्

Analysis

Word Lemma Parse
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
हर्षयन् हर्षय् pos=va,g=m,c=1,n=s,f=part
पाण्डवान् पाण्डव pos=a,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
भीमसेन भीमसेन pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p