Original

ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः ।प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् ॥ ३५ ॥

Segmented

ते हित्वा समरे पार्थम् वध्यमानाः च सायकैः प्रदुद्रुवुः दिशो भीताः चुक्रुशुः च अपि सूतजम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हित्वा हा pos=vi
समरे समर pos=n,g=n,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
दिशो दिश् pos=n,g=f,c=2,n=p
भीताः भी pos=va,g=m,c=1,n=p,f=part
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
pos=i
अपि अपि pos=i
सूतजम् सूतज pos=n,g=m,c=2,n=s