Original

अविषह्यं तु पार्थस्य शरसंपातमाहवे ।मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना ॥ ३४ ॥

Segmented

अविषह्यम् तु पार्थस्य शर-संपातम् आहवे मत्वा न्यवर्तन् कुरवो जिता गाण्डीवधन्वना

Analysis

Word Lemma Parse
अविषह्यम् अविषह्य pos=a,g=m,c=2,n=s
तु तु pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
संपातम् सम्पात pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
मत्वा मन् pos=vi
न्यवर्तन् निवृत् pos=v,p=3,n=p,l=lan
कुरवो कुरु pos=n,g=m,c=1,n=p
जिता जि pos=va,g=m,c=1,n=p,f=part
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s