Original

तद्दृष्ट्वा कुरवस्तत्र विक्रान्तं सव्यसाचिनः ।निराशाः समपद्यन्त सर्वे कर्णस्य जीविते ॥ ३३ ॥

Segmented

तद् दृष्ट्वा कुरवस् तत्र विक्रान्तम् सव्यसाचिनः निराशाः समपद्यन्त सर्वे कर्णस्य जीविते

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
कुरवस् कुरु pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
विक्रान्तम् विक्रान्त pos=n,g=n,c=2,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s
निराशाः निराश pos=a,g=m,c=1,n=p
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
जीविते जीवित pos=n,g=n,c=7,n=s