Original

आदीप्तं तव तत्सैन्यं शरैश्छिन्नतनुच्छदम् ।आसीत्स्वशोणितक्लिन्नं फुल्लाशोकवनं यथा ॥ ३२ ॥

Segmented

आदीप्तम् तव तत् सैन्यम् शरैः छिन्न-तनुच्छदम् आसीत् स्व-शोणित-क्लिन्नम् फुल्ल-अशोक-वनम् यथा

Analysis

Word Lemma Parse
आदीप्तम् आदीप् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
छिन्न छिद् pos=va,comp=y,f=part
तनुच्छदम् तनुच्छद pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
स्व स्व pos=a,comp=y
शोणित शोणित pos=n,comp=y
क्लिन्नम् क्लिद् pos=va,g=n,c=1,n=s,f=part
फुल्ल फुल्ल pos=a,comp=y
अशोक अशोक pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
यथा यथा pos=i