Original

हाहाकृतं भृशं तस्थौ लीयमानं परस्परम् ।अलातचक्रवत्सैन्यं तदाभ्रमत तावकम् ॥ ३१ ॥

Segmented

हाहाकृतम् भृशम् तस्थौ लीयमानम् परस्परम् अलात-चक्र-वत् सैन्यम् तदा अभ्रमत तावकम्

Analysis

Word Lemma Parse
हाहाकृतम् हाहाकृत pos=a,g=n,c=1,n=s
भृशम् भृशम् pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
लीयमानम् ली pos=va,g=n,c=1,n=s,f=part
परस्परम् परस्पर pos=n,g=n,c=2,n=s
अलात अलात pos=n,comp=y
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
तदा तदा pos=i
अभ्रमत भ्रम् pos=v,p=3,n=s,l=lan
तावकम् तावक pos=a,g=n,c=1,n=s