Original

ततः कुरूणामभवदार्तनादो महामृधे ।रथाश्वनागासुहरैर्वध्यतामर्जुनेषुभिः ॥ ३० ॥

Segmented

ततः कुरूणाम् अभवद् आर्त-नादः महा-मृधे रथ-अश्व-नाग-असु-हरैः वध्यताम् अर्जुन-इषुभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
आर्त आर्त pos=a,comp=y
नादः नाद pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
नाग नाग pos=n,comp=y
असु असु pos=n,comp=y
हरैः हर pos=a,g=m,c=3,n=p
वध्यताम् वध् pos=va,g=m,c=6,n=p,f=part
अर्जुन अर्जुन pos=n,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p