Original

ततः कर्णरथं यान्तमरीन्घ्नन्तं धनंजयम् ।बाणवर्षैरभिघ्नन्तः संशप्तकरथा ययुः ॥ ३ ॥

Segmented

ततः कर्ण-रथम् यान्तम् अरीन् घ्नन्तम् धनंजयम् बाण-वर्षैः अभिघ्नन्तः संशप्तक-रथाः ययुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्ण कर्ण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
अरीन् अरि pos=n,g=m,c=2,n=p
घ्नन्तम् हन् pos=va,g=m,c=2,n=s,f=part
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
बाण बाण pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अभिघ्नन्तः अभिहन् pos=va,g=m,c=1,n=p,f=part
संशप्तक संशप्तक pos=n,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit