Original

हतं पराङ्मुखप्रायं निरुत्साहं परं बलम् ।व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम् ॥ २८ ॥

Segmented

हतम् पराङ्मुख-प्रायम् निरुत्साहम् परम् बलम् व्यालम्बत महा-राज प्रायशः शस्त्र-वेष्टितम्

Analysis

Word Lemma Parse
हतम् हन् pos=va,g=n,c=1,n=s,f=part
पराङ्मुख पराङ्मुख pos=a,comp=y
प्रायम् प्राय pos=n,g=n,c=1,n=s
निरुत्साहम् निरुत्साह pos=a,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
व्यालम्बत व्यालम्ब् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रायशः प्रायशस् pos=i
शस्त्र शस्त्र pos=n,comp=y
वेष्टितम् वेष्टय् pos=va,g=n,c=1,n=s,f=part