Original

हत्वा तु तद्गजानीकं भीमसेनो महाबलः ।पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमन्वगात् ॥ २७ ॥

Segmented

हत्वा तु तद् गज-अनीकम् भीमसेनो महा-बलः पुनः स्व-रथम् आस्थाय पृष्ठतो ऽर्जुनम् अन्वगात्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
पृष्ठतो पृष्ठतस् pos=i
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अन्वगात् अनुगा pos=v,p=3,n=s,l=lun