Original

कांस्यायसतनुत्रांस्तान्नरानश्वांश्च पाण्डवः ।पोथयामास गदया सशब्दं तेऽपतन्हताः ॥ २६ ॥

Segmented

कांस्य-आयस-तनुत्रान् तान् नरान् अश्वांः च पाण्डवः पोथयामास गदया स शब्दम् ते ऽपतन् हताः

Analysis

Word Lemma Parse
कांस्य कांस्य pos=n,comp=y
आयस आयस pos=n,comp=y
तनुत्रान् तनुत्र pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
अश्वांः अश्व pos=n,g=m,c=2,n=p
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
पोथयामास पोथय् pos=v,p=3,n=s,l=lit
गदया गदा pos=n,g=f,c=3,n=s
pos=i
शब्दम् शब्द pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपतन् पत् pos=v,p=3,n=p,l=lan
हताः हन् pos=va,g=m,c=1,n=p,f=part