Original

ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत् ।सा जघान बहूनश्वानश्वारोहांश्च मारिष ॥ २५ ॥

Segmented

ततो गदाम् नृ-नाग-अश्वेषु आशु भीमो व्यवासृजत् सा जघान बहून् अश्वान् अश्व-आरोहान् च मारिष

Analysis

Word Lemma Parse
ततो ततस् pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
नृ नृ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वेषु अश्व pos=n,g=m,c=7,n=p
आशु आशु pos=i
भीमो भीम pos=n,g=m,c=1,n=s
व्यवासृजत् व्यवसृज् pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
बहून् बहु pos=a,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
अश्व अश्व pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s