Original

कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम् ।प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् ॥ २४ ॥

Segmented

कालरात्रिम् इव अति उग्राम् नर-नाग-अश्व-भोजनाम् प्राकार-अट्ट-पुर-द्वार-दारणाम् अति दारुणाम्

Analysis

Word Lemma Parse
कालरात्रिम् कालरात्रि pos=n,g=f,c=2,n=s
इव इव pos=i
अति अति pos=i
उग्राम् उग्र pos=a,g=f,c=2,n=s
नर नर pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
भोजनाम् भोजन pos=n,g=f,c=2,n=s
प्राकार प्राकार pos=n,comp=y
अट्ट अट्ट pos=n,comp=y
पुर पुर pos=n,comp=y
द्वार द्वार pos=n,comp=y
दारणाम् दारण pos=a,g=f,c=2,n=s
अति अति pos=i
दारुणाम् दारुण pos=a,g=f,c=2,n=s