Original

ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम् ।दृष्ट्वा यदर्जुनं भीमो जगाम भ्रातरं प्रति ॥ २२ ॥

Segmented

ततस् तत् प्राद्रवत् सैन्यम् हत-भूयिष्ठम् आतुरम् दृष्ट्वा यद् अर्जुनम् भीमो जगाम भ्रातरम् प्रति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
हत हन् pos=va,comp=y,f=part
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
आतुरम् आतुर pos=a,g=n,c=1,n=s
दृष्ट्वा दृश् pos=vi
यद् यत् pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i