Original

हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान् ।जवेनाभ्यद्रवद्राजन्धनंजयरथं प्रति ॥ २१ ॥

Segmented

हत-अवशेषान् उत्सृज्य त्वदीयान् कतिचिद् रथान् जवेन अभ्यद्रवत् राजन् धनञ्जय-रथम् प्रति

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अवशेषान् अवशेष pos=n,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
त्वदीयान् त्वदीय pos=a,g=m,c=2,n=p
कतिचिद् कतिचिद् pos=i
रथान् रथ pos=n,g=m,c=2,n=p
जवेन जव pos=n,g=m,c=3,n=s
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
धनञ्जय धनंजय pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i