Original

कृष्णः श्वेतान्महावेगानश्वान्कनकभूषणान् ।मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति ॥ २ ॥

Segmented

कृष्णः श्वेतान् महा-वेगान् अश्वान् कनक-भूषणान् मुक्ता-जाल-प्रतिच्छन्नान् प्रैषीत् कर्ण-रथम् प्रति

Analysis

Word Lemma Parse
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
श्वेतान् श्वेत pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
कनक कनक pos=n,comp=y
भूषणान् भूषण pos=n,g=m,c=2,n=p
मुक्ता मुक्ता pos=n,comp=y
जाल जाल pos=n,comp=y
प्रतिच्छन्नान् प्रतिच्छद् pos=va,g=m,c=2,n=p,f=part
प्रैषीत् प्रेष् pos=v,p=3,n=s,l=lun
कर्ण कर्ण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i