Original

तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत ।यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि ॥ १९ ॥

Segmented

तस्मिन् क्षणे पाण्डवस्य बाह्वोः बलम् अदृश्यत यत् सादिनो वारणांः च रथांः च एकः ऽजयद् युधि

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
बाह्वोः बाहु pos=n,g=m,c=6,n=d
बलम् बल pos=n,g=n,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
यत् यत् pos=i
सादिनो सादिन् pos=n,g=m,c=2,n=p
वारणांः वारण pos=n,g=m,c=2,n=p
pos=i
रथांः रथ pos=n,g=m,c=2,n=p
pos=i
एकः एक pos=n,g=m,c=1,n=s
ऽजयद् जि pos=v,p=3,n=s,l=lan
युधि युध् pos=n,g=f,c=7,n=s