Original

रथा हीना महाराज रथिभिर्वाजिभिस्तथा ।गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः ॥ १७ ॥

Segmented

रथा हीना महा-राज रथिभिः वाजिभिस् तथा गन्धर्वनगर-आकाराः दृश्यन्ते स्म सहस्रशः

Analysis

Word Lemma Parse
रथा रथ pos=n,g=m,c=1,n=p
हीना हा pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथिभिः रथिन् pos=n,g=m,c=3,n=p
वाजिभिस् वाजिन् pos=n,g=m,c=3,n=p
तथा तथा pos=i
गन्धर्वनगर गन्धर्वनगर pos=n,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
सहस्रशः सहस्रशस् pos=i