Original

कुञ्जराश्च हता राजन्प्राद्रवंस्ते समन्ततः ।अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥ १६ ॥

Segmented

कुञ्जराः च हता राजन् प्राद्रवंस् ते समन्ततः अश्वाः च पर्यधावन्त हत-आरोहाः दिशो दश

Analysis

Word Lemma Parse
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
pos=i
हता हन् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
प्राद्रवंस् प्रद्रु pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
pos=i
पर्यधावन्त परिधाव् pos=v,p=3,n=p,l=lan
हत हन् pos=va,comp=y,f=part
आरोहाः आरोह pos=n,g=m,c=1,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p