Original

ततो गाण्डीवनिर्घोषो महानासीद्विशां पते ।स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् ॥ १५ ॥

Segmented

ततो गाण्डीव-निर्घोषः महान् आसीद् विशाम् पते स्तनताम् कूजताम् च एव मनुष्य-गज-वाजिनाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गाण्डीव गाण्डीव pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
स्तनताम् स्तन् pos=va,g=m,c=6,n=p,f=part
कूजताम् कूज् pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
मनुष्य मनुष्य pos=n,comp=y
गज गज pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p