Original

ते हेमपुङ्खैरिषुभिराचिता हेममालिनः ।हताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः ॥ १४ ॥

Segmented

ते हेम-पुङ्खैः इषुभिः आचिता हेम-मालिनः हताः पेतुः महा-नागाः स अग्नि-ज्वाला इव अद्रयः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
आचिता आचि pos=va,g=m,c=1,n=p,f=part
हेम हेमन् pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
पेतुः पत् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
ज्वाला ज्वाला pos=n,g=m,c=1,n=p
इव इव pos=i
अद्रयः अद्रि pos=n,g=m,c=1,n=p