Original

अथ तान्द्विरदान्सर्वान्नानालिङ्गैर्महाशरैः ।सपताकान्सहारोहान्गिरीन्वज्रैरिवाभिनत् ॥ १३ ॥

Segmented

अथ तान् द्विरदान् सर्वान् नाना लिङ्गैः महा-शरैः स पताका सह आरोहान् गिरीन् वज्रैः इव अभिनत्

Analysis

Word Lemma Parse
अथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
द्विरदान् द्विरद pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
नाना नाना pos=i
लिङ्गैः लिङ्ग pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
शरैः शर pos=n,g=m,c=3,n=p
pos=i
पताका पताका pos=n,g=m,c=2,n=p
सह सह pos=i
आरोहान् आरोह pos=n,g=m,c=2,n=p
गिरीन् गिरि pos=n,g=m,c=2,n=p
वज्रैः वज्र pos=n,g=m,c=3,n=p
इव इव pos=i
अभिनत् भिद् pos=v,p=3,n=s,l=lan