Original

तामस्त्रवृष्टिं प्रहितां द्विपस्थैर्यवनैः स्मयन् ।चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः ॥ १२ ॥

Segmented

ताम् अस्त्र-वृष्टिम् प्रहिताम् द्विप-स्थैः यवनैः स्मयन्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
प्रहिताम् प्रहि pos=va,g=f,c=2,n=s,f=part
द्विप द्विप pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
यवनैः यवन pos=n,g=m,c=3,n=p
स्मयन् स्मि pos=va,g=m,c=1,n=s,f=part