Original

कर्णिनालीकनाराचैस्तोमरैः प्रासशक्तिभिः ।कम्पनैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् ॥ ११ ॥

Segmented

कर्णिन्-नालीक-नाराचैः तोमरैः प्रास-शक्तिभिः कम्पनैः भिण्डिपालैः च रथ-स्थम् पार्थम् आर्दयन्

Analysis

Word Lemma Parse
कर्णिन् कर्णिन् pos=n,comp=y
नालीक नालीक pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
तोमरैः तोमर pos=n,g=m,c=3,n=p
प्रास प्रास pos=n,comp=y
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p
कम्पनैः कम्पन pos=n,g=m,c=3,n=p
भिण्डिपालैः भिन्दिपाल pos=n,g=m,c=3,n=p
pos=i
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आर्दयन् अर्दय् pos=v,p=3,n=p,l=lan