Original

ततो म्लेच्छाः स्थितैर्मत्तैस्त्रयोदशशतैर्गजैः ।पार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात् ॥ १० ॥

Segmented

ततो म्लेच्छाः स्थितैः मत्तैस् त्रयोदश-शतैः गजैः पार्श्वतो ऽभ्यहनन् पार्थम् तव पुत्रस्य शासनात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
स्थितैः स्था pos=va,g=m,c=3,n=p,f=part
मत्तैस् मद् pos=va,g=m,c=3,n=p,f=part
त्रयोदश त्रयोदशन् pos=a,comp=y
शतैः शत pos=n,g=m,c=3,n=p
गजैः गज pos=n,g=m,c=3,n=p
पार्श्वतो पार्श्वतस् pos=i
ऽभ्यहनन् अभिहन् pos=v,p=3,n=p,l=lun
पार्थम् पार्थ pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s