Original

संजय उवाच ।तं तु यान्तं महावेगैरश्वैः कपिवरध्वजम् ।युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः ।परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् ॥ १ ॥

Segmented

संजय उवाच तम् तु यान्तम् महा-वेगैः अश्वैः कपि-वर-ध्वजम् युद्धाय अभ्यद्रवन् वीराः कुरूणाम् नवती रथाः परिवव्रुः नर-व्याघ्राः नर-व्याघ्रम् रणे ऽर्जुनम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
यान्तम् या pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
कपि कपि pos=n,comp=y
वर वर pos=a,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
वीराः वीर pos=n,g=m,c=1,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
नवती नवति pos=n,g=f,c=1,n=s
रथाः रथ pos=n,g=m,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s