Original

ततः प्रायाद्रथेनाशु केशवस्तव वाहिनीम् ।कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना ॥ ९ ॥

Segmented

ततः प्रायाद् रथेन आशु केशवस् तव वाहिनीम् कर्णम् प्रति महा-इष्वासम् द्वैरथे सव्यसाचिना

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
रथेन रथ pos=n,g=m,c=3,n=s
आशु आशु pos=i
केशवस् केशव pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s