Original

राधेयोऽप्यन्यथा पार्थान्सृञ्जयांश्च महारथान् ।निःशेषान्समरे कुर्यात्पश्यतोर्नौ जनार्दन ॥ ८ ॥

Segmented

राधेयो ऽप्य् अन्यथा पार्थान् सृञ्जयांः च महा-रथान् निःशेषान् समरे कुर्यात् पश्यतोः नौ जनार्दन

Analysis

Word Lemma Parse
राधेयो राधेय pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अन्यथा अन्यथा pos=i
पार्थान् पार्थ pos=n,g=m,c=2,n=p
सृञ्जयांः सृञ्जय pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
निःशेषान् निःशेष pos=a,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
पश्यतोः पश् pos=va,g=m,c=6,n=d,f=part
नौ मद् pos=n,g=,c=6,n=d
जनार्दन जनार्दन pos=n,g=m,c=8,n=s