Original

तत्र मे बुद्धिरुत्पन्ना वाहयात्र महारथम् ।नाहत्वा समरे कर्णं निवर्तिष्ये कथंचन ॥ ७ ॥

Segmented

तत्र मे बुद्धिः उत्पन्ना वाहय अत्र महा-रथम् न अ हत्वा समरे कर्णम् निवर्तिष्ये कथंचन

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
उत्पन्ना उत्पद् pos=va,g=f,c=1,n=s,f=part
वाहय वाहय् pos=v,p=2,n=s,l=lot
अत्र अत्र pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
pos=i
हत्वा हन् pos=vi
समरे समर pos=n,g=n,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
निवर्तिष्ये निवृत् pos=v,p=1,n=s,l=lrt
कथंचन कथंचन pos=i