Original

शरान्धकारे तु महात्मभिः कृते महामृधे योधवरैः परस्परम् ।बभुर्दशाशा न दिवं च पार्थिव प्रभा च सूर्यस्य तमोवृताभवत् ॥ ६९ ॥

Segmented

शर-अन्धकारे तु महात्मभिः कृते महा-मृधे योध-वरैः परस्परम् बभुः दश आशाः न दिवम् च पार्थिव प्रभा च सूर्यस्य तमः-वृता भवत्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
अन्धकारे अन्धकार pos=n,g=m,c=7,n=s
तु तु pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
कृते कृ pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
योध योध pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
बभुः भा pos=v,p=3,n=p,l=lit
दश दशन् pos=n,g=f,c=1,n=p
आशाः आशा pos=n,g=f,c=1,n=p
pos=i
दिवम् दिव pos=n,g=n,c=1,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
प्रभा प्रभा pos=n,g=f,c=1,n=s
pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
तमः तमस् pos=n,comp=y
वृता वृ pos=va,g=f,c=1,n=s,f=part
भवत् भू pos=v,p=3,n=s,l=lan