Original

जयेप्सवः स्वर्गमनाय चोत्सुकाः पतन्ति नागाश्वरथाः परंतप ।जगर्जुरुच्चैर्बलवच्च विव्यधुः शरैः सुमुक्तैरितरेतरं पृथक् ॥ ६८ ॥

Segmented

जय-ईप्सवः स्वः गमनाय च उत्सुकाः पतन्ति नाग-अश्व-रथाः परंतप जगर्जुः उच्चैः बलवच् च विव्यधुः शरैः सु मुक्तैः इतरेतरम् पृथक्

Analysis

Word Lemma Parse
जय जय pos=n,comp=y
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p
स्वः स्वर् pos=i
गमनाय गमन pos=n,g=n,c=4,n=s
pos=i
उत्सुकाः उत्सुक pos=a,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
परंतप परंतप pos=a,g=m,c=8,n=s
जगर्जुः गर्ज् pos=v,p=3,n=p,l=lit
उच्चैः उच्चैस् pos=i
बलवच् बलवत् pos=a,g=n,c=2,n=s
pos=i
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
शरैः शर pos=n,g=m,c=3,n=p
सु सु pos=i
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
पृथक् पृथक् pos=i