Original

ततोऽभिजघ्नुः कुपिताः परस्परं शरैस्तदाञ्जोगतिभिः सुतेजनैः ।कुरुप्रवीराः सह सृञ्जयैर्यथासुराः पुरा देववरैरयोधयन् ॥ ६७ ॥

Segmented

ततो ऽभिजघ्नुः कुपिताः परस्परम् शरैस् तदा अञ्जस्-गति सु तेजनैः कुरु-प्रवीराः सह सृञ्जयैः यथा असुराः पुरा देव-वरैः अयोधयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिजघ्नुः अभिहन् pos=v,p=3,n=p,l=lit
कुपिताः कुप् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
शरैस् शर pos=n,g=m,c=3,n=p
तदा तदा pos=i
अञ्जस् अञ्जस् pos=n,comp=y
गति गति pos=n,g=m,c=3,n=p
सु सु pos=i
तेजनैः तेजन pos=n,g=m,c=3,n=p
कुरु कुरु pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
सह सह pos=i
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
यथा यथा pos=i
असुराः असुर pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
देव देव pos=n,comp=y
वरैः वर pos=n,g=m,c=3,n=p
अयोधयन् योधय् pos=v,p=3,n=p,l=lan