Original

अथाभिसृत्य प्रतिवार्य तानरीन्धनंजयस्याभि रथं महारथाः ।शिखण्डिशैनेययमाः शितैः शरैर्विदारयन्तो व्यनदन्सुभैरवम् ॥ ६६ ॥

Segmented

अथ अभिसृत्य प्रतिवार्य तान् अरीन् धनंजयस्य अभि रथम् महा-रथाः शिखण्डिन्-शैनेय-यमाः शितैः शरैः विदारयन्तो व्यनदन् सु भैरवम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अभिसृत्य अभिसृ pos=vi
प्रतिवार्य प्रतिवारय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अरीन् अरि pos=n,g=m,c=2,n=p
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
अभि अभि pos=i
रथम् रथ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
शिखण्डिन् शिखण्डिन् pos=n,comp=y
शैनेय शैनेय pos=n,comp=y
यमाः यम pos=n,g=m,c=1,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
विदारयन्तो विदारय् pos=va,g=m,c=1,n=p,f=part
व्यनदन् विनद् pos=v,p=3,n=p,l=lan
सु सु pos=i
भैरवम् भैरव pos=a,g=n,c=2,n=s