Original

ततः प्रयान्तं त्वरितं धनंजयं शतक्रतुं वृत्रनिजघ्नुषं यथा ।समन्वधावन्पुनरुच्छ्रितैर्ध्वजै रथैः सुयुक्तैरपरे युयुत्सवः ॥ ६५ ॥

Segmented

ततः प्रयान्तम् त्वरितम् धनंजयम् शतक्रतुम् वृत्रनिजघ्नुषम् समन्वधावन् पुनः उच्छ्रितैः ध्वजै रथैः सु युक्तैः अपरे युयुत्सवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
त्वरितम् त्वर् pos=va,g=m,c=2,n=s,f=part
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s
वृत्रनिजघ्नुषम् यथा pos=i
समन्वधावन् समनुधाव् pos=v,p=3,n=p,l=lan
पुनः पुनर् pos=i
उच्छ्रितैः उच्छ्रि pos=va,g=m,c=3,n=p,f=part
ध्वजै ध्वज pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
सु सु pos=i
युक्तैः युज् pos=va,g=m,c=3,n=p,f=part
अपरे अपर pos=n,g=m,c=1,n=p
युयुत्सवः युयुत्सु pos=a,g=m,c=1,n=p