Original

सवाजिसूतेष्वसनान्सकेतनाञ्जघान नागाश्वरथांस्त्वरंश्च सः ।ततः प्रकीर्णं सुमहद्बलं तव प्रदारितं सेतुरिवाम्भसा यथा ।ततोऽर्जुनस्याशु रथेन केशवश्चकार शत्रूनपसव्यमातुरान् ॥ ६४ ॥

Segmented

स वाजि-सूतेषु असनान् स केतनान् जघान नाग-अश्व-रथान् त्वरंः च सः ततः प्रकीर्णम् सु महत् बलम् तव प्रदारितम् सेतुः इव अम्भसा यथा ततो अर्जुनस्य आशु रथेन केशवः चकार शत्रून् अपसव्यम् आतुरान्

Analysis

Word Lemma Parse
pos=i
वाजि वाजिन् pos=n,comp=y
सूतेषु सूत pos=n,g=m,c=7,n=p
असनान् असन pos=a,g=m,c=2,n=p
pos=i
केतनान् केतन pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
त्वरंः त्वर् pos=va,g=m,c=1,n=s,f=part
pos=i
सः तद् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
प्रकीर्णम् प्रक्￞ pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रदारितम् प्रदारय् pos=va,g=n,c=1,n=s,f=part
सेतुः सेतु pos=n,g=m,c=1,n=s
इव इव pos=i
अम्भसा अम्भस् pos=n,g=n,c=3,n=s
यथा यथा pos=i
ततो ततस् pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
आशु आशु pos=i
रथेन रथ pos=n,g=m,c=3,n=s
केशवः केशव pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अपसव्यम् अपसव्य pos=a,g=m,c=2,n=s
आतुरान् आतुर pos=a,g=m,c=2,n=p