Original

कृपश्च भोजश्च तथात्मजश्च ते तमोनुदं वारिधरा इवापतन् ।कृपस्य पार्थः सशरं शरासनं हयान्ध्वजं सारथिमेव पत्रिभिः ॥ ६२ ॥

Segmented

कृपः च भोजः च तथा आत्मजः च ते तमोनुदम् वारिधरा इव आपतन् कृपस्य पार्थः स शरम् शरासनम् हयान् ध्वजम् सारथिम् एव पत्रिभिः

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
भोजः भोज pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तमोनुदम् तमोनुद pos=n,g=m,c=2,n=s
वारिधरा वारिधर pos=n,g=m,c=1,n=p
इव इव pos=i
आपतन् आपत् pos=v,p=3,n=p,l=lan
कृपस्य कृप pos=n,g=m,c=6,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
शरम् शर pos=n,g=n,c=2,n=s
शरासनम् शरासन pos=n,g=n,c=2,n=s
हयान् हय pos=n,g=m,c=2,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
एव एव pos=i
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p