Original

स्वमायुधं चोपविकीर्य भूतले धनुश्च कृत्वा सगुणं गुणाधिकः ।समानयानावजितौ नरोत्तमौ शरोत्तमैर्द्रौणिरविध्यदन्तिकात् ॥ ६१ ॥

Segmented

स्वम् आयुधम् च उपविकीर्य भू-तले धनुः च कृत्वा स गुणम् गुण-अधिकः समान-यानौ अजितौ नर-उत्तमौ शर-उत्तमैः द्रौणिः अविध्यद् अन्तिकात्

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=n,c=2,n=s
आयुधम् आयुध pos=n,g=n,c=2,n=s
pos=i
उपविकीर्य उपविकॄ pos=vi
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
कृत्वा कृ pos=vi
pos=i
गुणम् गुण pos=n,g=n,c=2,n=s
गुण गुण pos=n,comp=y
अधिकः अधिक pos=a,g=m,c=1,n=s
समान समान pos=a,comp=y
यानौ यान pos=n,g=m,c=2,n=d
अजितौ अजित pos=a,g=m,c=2,n=d
नर नर pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=2,n=d
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s