Original

स रोषपूर्णोऽशनिवज्रहाटकैरलंकृतं तक्षकभोगवर्चसम् ।सुबन्धनं कार्मुकमन्यदाददे यथा महाहिप्रवरं गिरेस्तथा ॥ ६० ॥

Segmented

स रोष-पूर्णः अशनि-वज्र-हाटकैः अलंकृतम् तक्षक-भोग-वर्चसम् सु बन्धनम् कार्मुकम् अन्यद् आददे यथा महा-अहि-प्रवरम् गिरेस् तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रोष रोष pos=n,comp=y
पूर्णः पृ pos=va,g=m,c=1,n=s,f=part
अशनि अशनि pos=n,comp=y
वज्र वज्र pos=n,comp=y
हाटकैः हाटक pos=n,g=n,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=n,c=2,n=s,f=part
तक्षक तक्षक pos=n,comp=y
भोग भोग pos=n,comp=y
वर्चसम् वर्चस pos=n,g=n,c=2,n=s
सु सु pos=i
बन्धनम् बन्धन pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit
यथा यथा pos=i
महा महत् pos=a,comp=y
अहि अहि pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
गिरेस् गिरि pos=n,g=m,c=6,n=s
तथा तथा pos=i