Original

एष शल्यो रथोपस्थे रश्मिसंचारकोविदः ।सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते ॥ ६ ॥

Segmented

एष शल्यो रथोपस्थे रश्मि-संचार-कोविदः सूतपुत्र-रथम् कृष्ण वाहयन् बहु शोभते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
रश्मि रश्मि pos=n,comp=y
संचार संचार pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
सूतपुत्र सूतपुत्र pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
वाहयन् वाहय् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
शोभते शुभ् pos=v,p=3,n=s,l=lat